| Singular | Dual | Plural | |
| Nominative |
तृणत्वम्
tṛṇatvam |
तृणत्वे
tṛṇatve |
तृणत्वानि
tṛṇatvāni |
| Vocative |
तृणत्व
tṛṇatva |
तृणत्वे
tṛṇatve |
तृणत्वानि
tṛṇatvāni |
| Accusative |
तृणत्वम्
tṛṇatvam |
तृणत्वे
tṛṇatve |
तृणत्वानि
tṛṇatvāni |
| Instrumental |
तृणत्वेन
tṛṇatvena |
तृणत्वाभ्याम्
tṛṇatvābhyām |
तृणत्वैः
tṛṇatvaiḥ |
| Dative |
तृणत्वाय
tṛṇatvāya |
तृणत्वाभ्याम्
tṛṇatvābhyām |
तृणत्वेभ्यः
tṛṇatvebhyaḥ |
| Ablative |
तृणत्वात्
tṛṇatvāt |
तृणत्वाभ्याम्
tṛṇatvābhyām |
तृणत्वेभ्यः
tṛṇatvebhyaḥ |
| Genitive |
तृणत्वस्य
tṛṇatvasya |
तृणत्वयोः
tṛṇatvayoḥ |
तृणत्वानाम्
tṛṇatvānām |
| Locative |
तृणत्वे
tṛṇatve |
तृणत्वयोः
tṛṇatvayoḥ |
तृणत्वेषु
tṛṇatveṣu |