| Singular | Dual | Plural | |
| Nominativo |
तृणत्वम्
tṛṇatvam |
तृणत्वे
tṛṇatve |
तृणत्वानि
tṛṇatvāni |
| Vocativo |
तृणत्व
tṛṇatva |
तृणत्वे
tṛṇatve |
तृणत्वानि
tṛṇatvāni |
| Acusativo |
तृणत्वम्
tṛṇatvam |
तृणत्वे
tṛṇatve |
तृणत्वानि
tṛṇatvāni |
| Instrumental |
तृणत्वेन
tṛṇatvena |
तृणत्वाभ्याम्
tṛṇatvābhyām |
तृणत्वैः
tṛṇatvaiḥ |
| Dativo |
तृणत्वाय
tṛṇatvāya |
तृणत्वाभ्याम्
tṛṇatvābhyām |
तृणत्वेभ्यः
tṛṇatvebhyaḥ |
| Ablativo |
तृणत्वात्
tṛṇatvāt |
तृणत्वाभ्याम्
tṛṇatvābhyām |
तृणत्वेभ्यः
tṛṇatvebhyaḥ |
| Genitivo |
तृणत्वस्य
tṛṇatvasya |
तृणत्वयोः
tṛṇatvayoḥ |
तृणत्वानाम्
tṛṇatvānām |
| Locativo |
तृणत्वे
tṛṇatve |
तृणत्वयोः
tṛṇatvayoḥ |
तृणत्वेषु
tṛṇatveṣu |