| Singular | Dual | Plural |
| Nominative |
तृणपञ्चमूलम्
tṛṇapañcamūlam
|
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलानि
tṛṇapañcamūlāni
|
| Vocative |
तृणपञ्चमूल
tṛṇapañcamūla
|
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलानि
tṛṇapañcamūlāni
|
| Accusative |
तृणपञ्चमूलम्
tṛṇapañcamūlam
|
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलानि
tṛṇapañcamūlāni
|
| Instrumental |
तृणपञ्चमूलेन
tṛṇapañcamūlena
|
तृणपञ्चमूलाभ्याम्
tṛṇapañcamūlābhyām
|
तृणपञ्चमूलैः
tṛṇapañcamūlaiḥ
|
| Dative |
तृणपञ्चमूलाय
tṛṇapañcamūlāya
|
तृणपञ्चमूलाभ्याम्
tṛṇapañcamūlābhyām
|
तृणपञ्चमूलेभ्यः
tṛṇapañcamūlebhyaḥ
|
| Ablative |
तृणपञ्चमूलात्
tṛṇapañcamūlāt
|
तृणपञ्चमूलाभ्याम्
tṛṇapañcamūlābhyām
|
तृणपञ्चमूलेभ्यः
tṛṇapañcamūlebhyaḥ
|
| Genitive |
तृणपञ्चमूलस्य
tṛṇapañcamūlasya
|
तृणपञ्चमूलयोः
tṛṇapañcamūlayoḥ
|
तृणपञ्चमूलानाम्
tṛṇapañcamūlānām
|
| Locative |
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलयोः
tṛṇapañcamūlayoḥ
|
तृणपञ्चमूलेषु
tṛṇapañcamūleṣu
|