| Singular | Dual | Plural |
| Nominativo |
तृणपञ्चमूलम्
tṛṇapañcamūlam
|
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलानि
tṛṇapañcamūlāni
|
| Vocativo |
तृणपञ्चमूल
tṛṇapañcamūla
|
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलानि
tṛṇapañcamūlāni
|
| Acusativo |
तृणपञ्चमूलम्
tṛṇapañcamūlam
|
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलानि
tṛṇapañcamūlāni
|
| Instrumental |
तृणपञ्चमूलेन
tṛṇapañcamūlena
|
तृणपञ्चमूलाभ्याम्
tṛṇapañcamūlābhyām
|
तृणपञ्चमूलैः
tṛṇapañcamūlaiḥ
|
| Dativo |
तृणपञ्चमूलाय
tṛṇapañcamūlāya
|
तृणपञ्चमूलाभ्याम्
tṛṇapañcamūlābhyām
|
तृणपञ्चमूलेभ्यः
tṛṇapañcamūlebhyaḥ
|
| Ablativo |
तृणपञ्चमूलात्
tṛṇapañcamūlāt
|
तृणपञ्चमूलाभ्याम्
tṛṇapañcamūlābhyām
|
तृणपञ्चमूलेभ्यः
tṛṇapañcamūlebhyaḥ
|
| Genitivo |
तृणपञ्चमूलस्य
tṛṇapañcamūlasya
|
तृणपञ्चमूलयोः
tṛṇapañcamūlayoḥ
|
तृणपञ्चमूलानाम्
tṛṇapañcamūlānām
|
| Locativo |
तृणपञ्चमूले
tṛṇapañcamūle
|
तृणपञ्चमूलयोः
tṛṇapañcamūlayoḥ
|
तृणपञ्चमूलेषु
tṛṇapañcamūleṣu
|