| Singular | Dual | Plural |
| Nominative |
तृणपुष्पी
tṛṇapuṣpī
|
तृणपुष्प्यौ
tṛṇapuṣpyau
|
तृणपुष्प्यः
tṛṇapuṣpyaḥ
|
| Vocative |
तृणपुष्पि
tṛṇapuṣpi
|
तृणपुष्प्यौ
tṛṇapuṣpyau
|
तृणपुष्प्यः
tṛṇapuṣpyaḥ
|
| Accusative |
तृणपुष्पीम्
tṛṇapuṣpīm
|
तृणपुष्प्यौ
tṛṇapuṣpyau
|
तृणपुष्पीः
tṛṇapuṣpīḥ
|
| Instrumental |
तृणपुष्प्या
tṛṇapuṣpyā
|
तृणपुष्पीभ्याम्
tṛṇapuṣpībhyām
|
तृणपुष्पीभिः
tṛṇapuṣpībhiḥ
|
| Dative |
तृणपुष्प्यै
tṛṇapuṣpyai
|
तृणपुष्पीभ्याम्
tṛṇapuṣpībhyām
|
तृणपुष्पीभ्यः
tṛṇapuṣpībhyaḥ
|
| Ablative |
तृणपुष्प्याः
tṛṇapuṣpyāḥ
|
तृणपुष्पीभ्याम्
tṛṇapuṣpībhyām
|
तृणपुष्पीभ्यः
tṛṇapuṣpībhyaḥ
|
| Genitive |
तृणपुष्प्याः
tṛṇapuṣpyāḥ
|
तृणपुष्प्योः
tṛṇapuṣpyoḥ
|
तृणपुष्पीणाम्
tṛṇapuṣpīṇām
|
| Locative |
तृणपुष्प्याम्
tṛṇapuṣpyām
|
तृणपुष्प्योः
tṛṇapuṣpyoḥ
|
तृणपुष्पीषु
tṛṇapuṣpīṣu
|