| Singular | Dual | Plural |
| Nominative |
तृणभूता
tṛṇabhūtā
|
तृणभूते
tṛṇabhūte
|
तृणभूताः
tṛṇabhūtāḥ
|
| Vocative |
तृणभूते
tṛṇabhūte
|
तृणभूते
tṛṇabhūte
|
तृणभूताः
tṛṇabhūtāḥ
|
| Accusative |
तृणभूताम्
tṛṇabhūtām
|
तृणभूते
tṛṇabhūte
|
तृणभूताः
tṛṇabhūtāḥ
|
| Instrumental |
तृणभूतया
tṛṇabhūtayā
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूताभिः
tṛṇabhūtābhiḥ
|
| Dative |
तृणभूतायै
tṛṇabhūtāyai
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूताभ्यः
tṛṇabhūtābhyaḥ
|
| Ablative |
तृणभूतायाः
tṛṇabhūtāyāḥ
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूताभ्यः
tṛṇabhūtābhyaḥ
|
| Genitive |
तृणभूतायाः
tṛṇabhūtāyāḥ
|
तृणभूतयोः
tṛṇabhūtayoḥ
|
तृणभूतानाम्
tṛṇabhūtānām
|
| Locative |
तृणभूतायाम्
tṛṇabhūtāyām
|
तृणभूतयोः
tṛṇabhūtayoḥ
|
तृणभूतासु
tṛṇabhūtāsu
|