| Singular | Dual | Plural |
| Nominativo |
तृणभूता
tṛṇabhūtā
|
तृणभूते
tṛṇabhūte
|
तृणभूताः
tṛṇabhūtāḥ
|
| Vocativo |
तृणभूते
tṛṇabhūte
|
तृणभूते
tṛṇabhūte
|
तृणभूताः
tṛṇabhūtāḥ
|
| Acusativo |
तृणभूताम्
tṛṇabhūtām
|
तृणभूते
tṛṇabhūte
|
तृणभूताः
tṛṇabhūtāḥ
|
| Instrumental |
तृणभूतया
tṛṇabhūtayā
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूताभिः
tṛṇabhūtābhiḥ
|
| Dativo |
तृणभूतायै
tṛṇabhūtāyai
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूताभ्यः
tṛṇabhūtābhyaḥ
|
| Ablativo |
तृणभूतायाः
tṛṇabhūtāyāḥ
|
तृणभूताभ्याम्
tṛṇabhūtābhyām
|
तृणभूताभ्यः
tṛṇabhūtābhyaḥ
|
| Genitivo |
तृणभूतायाः
tṛṇabhūtāyāḥ
|
तृणभूतयोः
tṛṇabhūtayoḥ
|
तृणभूतानाम्
tṛṇabhūtānām
|
| Locativo |
तृणभूतायाम्
tṛṇabhūtāyām
|
तृणभूतयोः
tṛṇabhūtayoḥ
|
तृणभूतासु
tṛṇabhūtāsu
|