| Singular | Dual | Plural | |
| Nominative |
तृणमया
tṛṇamayā |
तृणमये
tṛṇamaye |
तृणमयाः
tṛṇamayāḥ |
| Vocative |
तृणमये
tṛṇamaye |
तृणमये
tṛṇamaye |
तृणमयाः
tṛṇamayāḥ |
| Accusative |
तृणमयाम्
tṛṇamayām |
तृणमये
tṛṇamaye |
तृणमयाः
tṛṇamayāḥ |
| Instrumental |
तृणमयया
tṛṇamayayā |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयाभिः
tṛṇamayābhiḥ |
| Dative |
तृणमयायै
tṛṇamayāyai |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयाभ्यः
tṛṇamayābhyaḥ |
| Ablative |
तृणमयायाः
tṛṇamayāyāḥ |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयाभ्यः
tṛṇamayābhyaḥ |
| Genitive |
तृणमयायाः
tṛṇamayāyāḥ |
तृणमययोः
tṛṇamayayoḥ |
तृणमयानाम्
tṛṇamayānām |
| Locative |
तृणमयायाम्
tṛṇamayāyām |
तृणमययोः
tṛṇamayayoḥ |
तृणमयासु
tṛṇamayāsu |