| Singular | Dual | Plural | |
| Nominativo |
तृणमया
tṛṇamayā |
तृणमये
tṛṇamaye |
तृणमयाः
tṛṇamayāḥ |
| Vocativo |
तृणमये
tṛṇamaye |
तृणमये
tṛṇamaye |
तृणमयाः
tṛṇamayāḥ |
| Acusativo |
तृणमयाम्
tṛṇamayām |
तृणमये
tṛṇamaye |
तृणमयाः
tṛṇamayāḥ |
| Instrumental |
तृणमयया
tṛṇamayayā |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयाभिः
tṛṇamayābhiḥ |
| Dativo |
तृणमयायै
tṛṇamayāyai |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयाभ्यः
tṛṇamayābhyaḥ |
| Ablativo |
तृणमयायाः
tṛṇamayāyāḥ |
तृणमयाभ्याम्
tṛṇamayābhyām |
तृणमयाभ्यः
tṛṇamayābhyaḥ |
| Genitivo |
तृणमयायाः
tṛṇamayāyāḥ |
तृणमययोः
tṛṇamayayoḥ |
तृणमयानाम्
tṛṇamayānām |
| Locativo |
तृणमयायाम्
tṛṇamayāyām |
तृणमययोः
tṛṇamayayoḥ |
तृणमयासु
tṛṇamayāsu |