| Singular | Dual | Plural | |
| Nominative |
तृणलवः
tṛṇalavaḥ |
तृणलवौ
tṛṇalavau |
तृणलवाः
tṛṇalavāḥ |
| Vocative |
तृणलव
tṛṇalava |
तृणलवौ
tṛṇalavau |
तृणलवाः
tṛṇalavāḥ |
| Accusative |
तृणलवम्
tṛṇalavam |
तृणलवौ
tṛṇalavau |
तृणलवान्
tṛṇalavān |
| Instrumental |
तृणलवेन
tṛṇalavena |
तृणलवाभ्याम्
tṛṇalavābhyām |
तृणलवैः
tṛṇalavaiḥ |
| Dative |
तृणलवाय
tṛṇalavāya |
तृणलवाभ्याम्
tṛṇalavābhyām |
तृणलवेभ्यः
tṛṇalavebhyaḥ |
| Ablative |
तृणलवात्
tṛṇalavāt |
तृणलवाभ्याम्
tṛṇalavābhyām |
तृणलवेभ्यः
tṛṇalavebhyaḥ |
| Genitive |
तृणलवस्य
tṛṇalavasya |
तृणलवयोः
tṛṇalavayoḥ |
तृणलवानाम्
tṛṇalavānām |
| Locative |
तृणलवे
tṛṇalave |
तृणलवयोः
tṛṇalavayoḥ |
तृणलवेषु
tṛṇalaveṣu |