| Singular | Dual | Plural | |
| Nominativo |
तृणलवः
tṛṇalavaḥ |
तृणलवौ
tṛṇalavau |
तृणलवाः
tṛṇalavāḥ |
| Vocativo |
तृणलव
tṛṇalava |
तृणलवौ
tṛṇalavau |
तृणलवाः
tṛṇalavāḥ |
| Acusativo |
तृणलवम्
tṛṇalavam |
तृणलवौ
tṛṇalavau |
तृणलवान्
tṛṇalavān |
| Instrumental |
तृणलवेन
tṛṇalavena |
तृणलवाभ्याम्
tṛṇalavābhyām |
तृणलवैः
tṛṇalavaiḥ |
| Dativo |
तृणलवाय
tṛṇalavāya |
तृणलवाभ्याम्
tṛṇalavābhyām |
तृणलवेभ्यः
tṛṇalavebhyaḥ |
| Ablativo |
तृणलवात्
tṛṇalavāt |
तृणलवाभ्याम्
tṛṇalavābhyām |
तृणलवेभ्यः
tṛṇalavebhyaḥ |
| Genitivo |
तृणलवस्य
tṛṇalavasya |
तृणलवयोः
tṛṇalavayoḥ |
तृणलवानाम्
tṛṇalavānām |
| Locativo |
तृणलवे
tṛṇalave |
तृणलवयोः
tṛṇalavayoḥ |
तृणलवेषु
tṛṇalaveṣu |