| Singular | Dual | Plural | |
| Nominative |
तृणवती
tṛṇavatī |
तृणवत्यौ
tṛṇavatyau |
तृणवत्यः
tṛṇavatyaḥ |
| Vocative |
तृणवति
tṛṇavati |
तृणवत्यौ
tṛṇavatyau |
तृणवत्यः
tṛṇavatyaḥ |
| Accusative |
तृणवतीम्
tṛṇavatīm |
तृणवत्यौ
tṛṇavatyau |
तृणवतीः
tṛṇavatīḥ |
| Instrumental |
तृणवत्या
tṛṇavatyā |
तृणवतीभ्याम्
tṛṇavatībhyām |
तृणवतीभिः
tṛṇavatībhiḥ |
| Dative |
तृणवत्यै
tṛṇavatyai |
तृणवतीभ्याम्
tṛṇavatībhyām |
तृणवतीभ्यः
tṛṇavatībhyaḥ |
| Ablative |
तृणवत्याः
tṛṇavatyāḥ |
तृणवतीभ्याम्
tṛṇavatībhyām |
तृणवतीभ्यः
tṛṇavatībhyaḥ |
| Genitive |
तृणवत्याः
tṛṇavatyāḥ |
तृणवत्योः
tṛṇavatyoḥ |
तृणवतीनाम्
tṛṇavatīnām |
| Locative |
तृणवत्याम्
tṛṇavatyām |
तृणवत्योः
tṛṇavatyoḥ |
तृणवतीषु
tṛṇavatīṣu |