| Singular | Dual | Plural |
| Nominative |
तृणशीता
tṛṇaśītā
|
तृणशीते
tṛṇaśīte
|
तृणशीताः
tṛṇaśītāḥ
|
| Vocative |
तृणशीते
tṛṇaśīte
|
तृणशीते
tṛṇaśīte
|
तृणशीताः
tṛṇaśītāḥ
|
| Accusative |
तृणशीताम्
tṛṇaśītām
|
तृणशीते
tṛṇaśīte
|
तृणशीताः
tṛṇaśītāḥ
|
| Instrumental |
तृणशीतया
tṛṇaśītayā
|
तृणशीताभ्याम्
tṛṇaśītābhyām
|
तृणशीताभिः
tṛṇaśītābhiḥ
|
| Dative |
तृणशीतायै
tṛṇaśītāyai
|
तृणशीताभ्याम्
tṛṇaśītābhyām
|
तृणशीताभ्यः
tṛṇaśītābhyaḥ
|
| Ablative |
तृणशीतायाः
tṛṇaśītāyāḥ
|
तृणशीताभ्याम्
tṛṇaśītābhyām
|
तृणशीताभ्यः
tṛṇaśītābhyaḥ
|
| Genitive |
तृणशीतायाः
tṛṇaśītāyāḥ
|
तृणशीतयोः
tṛṇaśītayoḥ
|
तृणशीतानाम्
tṛṇaśītānām
|
| Locative |
तृणशीतायाम्
tṛṇaśītāyām
|
तृणशीतयोः
tṛṇaśītayoḥ
|
तृणशीतासु
tṛṇaśītāsu
|