| Singular | Dual | Plural |
| Nominativo |
तृणशीता
tṛṇaśītā
|
तृणशीते
tṛṇaśīte
|
तृणशीताः
tṛṇaśītāḥ
|
| Vocativo |
तृणशीते
tṛṇaśīte
|
तृणशीते
tṛṇaśīte
|
तृणशीताः
tṛṇaśītāḥ
|
| Acusativo |
तृणशीताम्
tṛṇaśītām
|
तृणशीते
tṛṇaśīte
|
तृणशीताः
tṛṇaśītāḥ
|
| Instrumental |
तृणशीतया
tṛṇaśītayā
|
तृणशीताभ्याम्
tṛṇaśītābhyām
|
तृणशीताभिः
tṛṇaśītābhiḥ
|
| Dativo |
तृणशीतायै
tṛṇaśītāyai
|
तृणशीताभ्याम्
tṛṇaśītābhyām
|
तृणशीताभ्यः
tṛṇaśītābhyaḥ
|
| Ablativo |
तृणशीतायाः
tṛṇaśītāyāḥ
|
तृणशीताभ्याम्
tṛṇaśītābhyām
|
तृणशीताभ्यः
tṛṇaśītābhyaḥ
|
| Genitivo |
तृणशीतायाः
tṛṇaśītāyāḥ
|
तृणशीतयोः
tṛṇaśītayoḥ
|
तृणशीतानाम्
tṛṇaśītānām
|
| Locativo |
तृणशीतायाम्
tṛṇaśītāyām
|
तृणशीतयोः
tṛṇaśītayoḥ
|
तृणशीतासु
tṛṇaśītāsu
|