| Singular | Dual | Plural |
| Nominative |
तृणशोणितम्
tṛṇaśoṇitam
|
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितानि
tṛṇaśoṇitāni
|
| Vocative |
तृणशोणित
tṛṇaśoṇita
|
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितानि
tṛṇaśoṇitāni
|
| Accusative |
तृणशोणितम्
tṛṇaśoṇitam
|
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितानि
tṛṇaśoṇitāni
|
| Instrumental |
तृणशोणितेन
tṛṇaśoṇitena
|
तृणशोणिताभ्याम्
tṛṇaśoṇitābhyām
|
तृणशोणितैः
tṛṇaśoṇitaiḥ
|
| Dative |
तृणशोणिताय
tṛṇaśoṇitāya
|
तृणशोणिताभ्याम्
tṛṇaśoṇitābhyām
|
तृणशोणितेभ्यः
tṛṇaśoṇitebhyaḥ
|
| Ablative |
तृणशोणितात्
tṛṇaśoṇitāt
|
तृणशोणिताभ्याम्
tṛṇaśoṇitābhyām
|
तृणशोणितेभ्यः
tṛṇaśoṇitebhyaḥ
|
| Genitive |
तृणशोणितस्य
tṛṇaśoṇitasya
|
तृणशोणितयोः
tṛṇaśoṇitayoḥ
|
तृणशोणितानाम्
tṛṇaśoṇitānām
|
| Locative |
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितयोः
tṛṇaśoṇitayoḥ
|
तृणशोणितेषु
tṛṇaśoṇiteṣu
|