| Singular | Dual | Plural |
| Nominativo |
तृणशोणितम्
tṛṇaśoṇitam
|
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितानि
tṛṇaśoṇitāni
|
| Vocativo |
तृणशोणित
tṛṇaśoṇita
|
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितानि
tṛṇaśoṇitāni
|
| Acusativo |
तृणशोणितम्
tṛṇaśoṇitam
|
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितानि
tṛṇaśoṇitāni
|
| Instrumental |
तृणशोणितेन
tṛṇaśoṇitena
|
तृणशोणिताभ्याम्
tṛṇaśoṇitābhyām
|
तृणशोणितैः
tṛṇaśoṇitaiḥ
|
| Dativo |
तृणशोणिताय
tṛṇaśoṇitāya
|
तृणशोणिताभ्याम्
tṛṇaśoṇitābhyām
|
तृणशोणितेभ्यः
tṛṇaśoṇitebhyaḥ
|
| Ablativo |
तृणशोणितात्
tṛṇaśoṇitāt
|
तृणशोणिताभ्याम्
tṛṇaśoṇitābhyām
|
तृणशोणितेभ्यः
tṛṇaśoṇitebhyaḥ
|
| Genitivo |
तृणशोणितस्य
tṛṇaśoṇitasya
|
तृणशोणितयोः
tṛṇaśoṇitayoḥ
|
तृणशोणितानाम्
tṛṇaśoṇitānām
|
| Locativo |
तृणशोणिते
tṛṇaśoṇite
|
तृणशोणितयोः
tṛṇaśoṇitayoḥ
|
तृणशोणितेषु
tṛṇaśoṇiteṣu
|