Sanskrit tools

Sanskrit declension


Declension of तृणसंवाह tṛṇasaṁvāha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तृणसंवाहम् tṛṇasaṁvāham
तृणसंवाहे tṛṇasaṁvāhe
तृणसंवाहानि tṛṇasaṁvāhāni
Vocative तृणसंवाह tṛṇasaṁvāha
तृणसंवाहे tṛṇasaṁvāhe
तृणसंवाहानि tṛṇasaṁvāhāni
Accusative तृणसंवाहम् tṛṇasaṁvāham
तृणसंवाहे tṛṇasaṁvāhe
तृणसंवाहानि tṛṇasaṁvāhāni
Instrumental तृणसंवाहेन tṛṇasaṁvāhena
तृणसंवाहाभ्याम् tṛṇasaṁvāhābhyām
तृणसंवाहैः tṛṇasaṁvāhaiḥ
Dative तृणसंवाहाय tṛṇasaṁvāhāya
तृणसंवाहाभ्याम् tṛṇasaṁvāhābhyām
तृणसंवाहेभ्यः tṛṇasaṁvāhebhyaḥ
Ablative तृणसंवाहात् tṛṇasaṁvāhāt
तृणसंवाहाभ्याम् tṛṇasaṁvāhābhyām
तृणसंवाहेभ्यः tṛṇasaṁvāhebhyaḥ
Genitive तृणसंवाहस्य tṛṇasaṁvāhasya
तृणसंवाहयोः tṛṇasaṁvāhayoḥ
तृणसंवाहानाम् tṛṇasaṁvāhānām
Locative तृणसंवाहे tṛṇasaṁvāhe
तृणसंवाहयोः tṛṇasaṁvāhayoḥ
तृणसंवाहेषु tṛṇasaṁvāheṣu