| Singular | Dual | Plural |
| Nominativo |
तृणसंवाहम्
tṛṇasaṁvāham
|
तृणसंवाहे
tṛṇasaṁvāhe
|
तृणसंवाहानि
tṛṇasaṁvāhāni
|
| Vocativo |
तृणसंवाह
tṛṇasaṁvāha
|
तृणसंवाहे
tṛṇasaṁvāhe
|
तृणसंवाहानि
tṛṇasaṁvāhāni
|
| Acusativo |
तृणसंवाहम्
tṛṇasaṁvāham
|
तृणसंवाहे
tṛṇasaṁvāhe
|
तृणसंवाहानि
tṛṇasaṁvāhāni
|
| Instrumental |
तृणसंवाहेन
tṛṇasaṁvāhena
|
तृणसंवाहाभ्याम्
tṛṇasaṁvāhābhyām
|
तृणसंवाहैः
tṛṇasaṁvāhaiḥ
|
| Dativo |
तृणसंवाहाय
tṛṇasaṁvāhāya
|
तृणसंवाहाभ्याम्
tṛṇasaṁvāhābhyām
|
तृणसंवाहेभ्यः
tṛṇasaṁvāhebhyaḥ
|
| Ablativo |
तृणसंवाहात्
tṛṇasaṁvāhāt
|
तृणसंवाहाभ्याम्
tṛṇasaṁvāhābhyām
|
तृणसंवाहेभ्यः
tṛṇasaṁvāhebhyaḥ
|
| Genitivo |
तृणसंवाहस्य
tṛṇasaṁvāhasya
|
तृणसंवाहयोः
tṛṇasaṁvāhayoḥ
|
तृणसंवाहानाम्
tṛṇasaṁvāhānām
|
| Locativo |
तृणसंवाहे
tṛṇasaṁvāhe
|
तृणसंवाहयोः
tṛṇasaṁvāhayoḥ
|
तृणसंवाहेषु
tṛṇasaṁvāheṣu
|