| Singular | Dual | Plural | |
| Nominative |
तृणाग्निः
tṛṇāgniḥ |
तृणाग्नी
tṛṇāgnī |
तृणाग्नयः
tṛṇāgnayaḥ |
| Vocative |
तृणाग्ने
tṛṇāgne |
तृणाग्नी
tṛṇāgnī |
तृणाग्नयः
tṛṇāgnayaḥ |
| Accusative |
तृणाग्निम्
tṛṇāgnim |
तृणाग्नी
tṛṇāgnī |
तृणाग्नीन्
tṛṇāgnīn |
| Instrumental |
तृणाग्निना
tṛṇāgninā |
तृणाग्निभ्याम्
tṛṇāgnibhyām |
तृणाग्निभिः
tṛṇāgnibhiḥ |
| Dative |
तृणाग्नये
tṛṇāgnaye |
तृणाग्निभ्याम्
tṛṇāgnibhyām |
तृणाग्निभ्यः
tṛṇāgnibhyaḥ |
| Ablative |
तृणाग्नेः
tṛṇāgneḥ |
तृणाग्निभ्याम्
tṛṇāgnibhyām |
तृणाग्निभ्यः
tṛṇāgnibhyaḥ |
| Genitive |
तृणाग्नेः
tṛṇāgneḥ |
तृणाग्न्योः
tṛṇāgnyoḥ |
तृणाग्नीनाम्
tṛṇāgnīnām |
| Locative |
तृणाग्नौ
tṛṇāgnau |
तृणाग्न्योः
tṛṇāgnyoḥ |
तृणाग्निषु
tṛṇāgniṣu |