| Singular | Dual | Plural | |
| Nominativo |
तृणाग्निः
tṛṇāgniḥ |
तृणाग्नी
tṛṇāgnī |
तृणाग्नयः
tṛṇāgnayaḥ |
| Vocativo |
तृणाग्ने
tṛṇāgne |
तृणाग्नी
tṛṇāgnī |
तृणाग्नयः
tṛṇāgnayaḥ |
| Acusativo |
तृणाग्निम्
tṛṇāgnim |
तृणाग्नी
tṛṇāgnī |
तृणाग्नीन्
tṛṇāgnīn |
| Instrumental |
तृणाग्निना
tṛṇāgninā |
तृणाग्निभ्याम्
tṛṇāgnibhyām |
तृणाग्निभिः
tṛṇāgnibhiḥ |
| Dativo |
तृणाग्नये
tṛṇāgnaye |
तृणाग्निभ्याम्
tṛṇāgnibhyām |
तृणाग्निभ्यः
tṛṇāgnibhyaḥ |
| Ablativo |
तृणाग्नेः
tṛṇāgneḥ |
तृणाग्निभ्याम्
tṛṇāgnibhyām |
तृणाग्निभ्यः
tṛṇāgnibhyaḥ |
| Genitivo |
तृणाग्नेः
tṛṇāgneḥ |
तृणाग्न्योः
tṛṇāgnyoḥ |
तृणाग्नीनाम्
tṛṇāgnīnām |
| Locativo |
तृणाग्नौ
tṛṇāgnau |
तृणाग्न्योः
tṛṇāgnyoḥ |
तृणाग्निषु
tṛṇāgniṣu |