| Singular | Dual | Plural | |
| Nominative |
तृणसम्
tṛṇasam |
तृणसे
tṛṇase |
तृणसानि
tṛṇasāni |
| Vocative |
तृणस
tṛṇasa |
तृणसे
tṛṇase |
तृणसानि
tṛṇasāni |
| Accusative |
तृणसम्
tṛṇasam |
तृणसे
tṛṇase |
तृणसानि
tṛṇasāni |
| Instrumental |
तृणसेन
tṛṇasena |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसैः
tṛṇasaiḥ |
| Dative |
तृणसाय
tṛṇasāya |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसेभ्यः
tṛṇasebhyaḥ |
| Ablative |
तृणसात्
tṛṇasāt |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसेभ्यः
tṛṇasebhyaḥ |
| Genitive |
तृणसस्य
tṛṇasasya |
तृणसयोः
tṛṇasayoḥ |
तृणसानाम्
tṛṇasānām |
| Locative |
तृणसे
tṛṇase |
तृणसयोः
tṛṇasayoḥ |
तृणसेषु
tṛṇaseṣu |