| Egyes szám | Kettes szám | Többes szám | |
| Alanyeset |
तृणसम्
tṛṇasam |
तृणसे
tṛṇase |
तृणसानि
tṛṇasāni |
| Megszólító eset |
तृणस
tṛṇasa |
तृणसे
tṛṇase |
तृणसानि
tṛṇasāni |
| Tárgyeset |
तृणसम्
tṛṇasam |
तृणसे
tṛṇase |
तृणसानि
tṛṇasāni |
| Eszközhatározó eset |
तृणसेन
tṛṇasena |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसैः
tṛṇasaiḥ |
| Részeshatározó eset |
तृणसाय
tṛṇasāya |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसेभ्यः
tṛṇasebhyaḥ |
| Ablatív eset |
तृणसात्
tṛṇasāt |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसेभ्यः
tṛṇasebhyaḥ |
| Birtokos eset |
तृणसस्य
tṛṇasasya |
तृणसयोः
tṛṇasayoḥ |
तृणसानाम्
tṛṇasānām |
| Helyhatározói eset |
तृणसे
tṛṇase |
तृणसयोः
tṛṇasayoḥ |
तृणसेषु
tṛṇaseṣu |