| Singular | Dual | Plural | |
| Nominative |
तृपा
tṛpā |
तृपे
tṛpe |
तृपाः
tṛpāḥ |
| Vocative |
तृपे
tṛpe |
तृपे
tṛpe |
तृपाः
tṛpāḥ |
| Accusative |
तृपाम्
tṛpām |
तृपे
tṛpe |
तृपाः
tṛpāḥ |
| Instrumental |
तृपया
tṛpayā |
तृपाभ्याम्
tṛpābhyām |
तृपाभिः
tṛpābhiḥ |
| Dative |
तृपायै
tṛpāyai |
तृपाभ्याम्
tṛpābhyām |
तृपाभ्यः
tṛpābhyaḥ |
| Ablative |
तृपायाः
tṛpāyāḥ |
तृपाभ्याम्
tṛpābhyām |
तृपाभ्यः
tṛpābhyaḥ |
| Genitive |
तृपायाः
tṛpāyāḥ |
तृपयोः
tṛpayoḥ |
तृपाणाम्
tṛpāṇām |
| Locative |
तृपायाम्
tṛpāyām |
तृपयोः
tṛpayoḥ |
तृपासु
tṛpāsu |