| Singular | Dual | Plural | |
| Nominativo |
तृपा
tṛpā |
तृपे
tṛpe |
तृपाः
tṛpāḥ |
| Vocativo |
तृपे
tṛpe |
तृपे
tṛpe |
तृपाः
tṛpāḥ |
| Acusativo |
तृपाम्
tṛpām |
तृपे
tṛpe |
तृपाः
tṛpāḥ |
| Instrumental |
तृपया
tṛpayā |
तृपाभ्याम्
tṛpābhyām |
तृपाभिः
tṛpābhiḥ |
| Dativo |
तृपायै
tṛpāyai |
तृपाभ्याम्
tṛpābhyām |
तृपाभ्यः
tṛpābhyaḥ |
| Ablativo |
तृपायाः
tṛpāyāḥ |
तृपाभ्याम्
tṛpābhyām |
तृपाभ्यः
tṛpābhyaḥ |
| Genitivo |
तृपायाः
tṛpāyāḥ |
तृपयोः
tṛpayoḥ |
तृपाणाम्
tṛpāṇām |
| Locativo |
तृपायाम्
tṛpāyām |
तृपयोः
tṛpayoḥ |
तृपासु
tṛpāsu |