| Singular | Dual | Plural |
Nominative |
त्रिककुप्
trikakup
|
त्रिककुभौ
trikakubhau
|
त्रिककुभः
trikakubhaḥ
|
Vocative |
त्रिककुप्
trikakup
|
त्रिककुभौ
trikakubhau
|
त्रिककुभः
trikakubhaḥ
|
Accusative |
त्रिककुभम्
trikakubham
|
त्रिककुभौ
trikakubhau
|
त्रिककुभः
trikakubhaḥ
|
Instrumental |
त्रिककुभा
trikakubhā
|
त्रिककुब्भ्याम्
trikakubbhyām
|
त्रिककुब्भिः
trikakubbhiḥ
|
Dative |
त्रिककुभे
trikakubhe
|
त्रिककुब्भ्याम्
trikakubbhyām
|
त्रिककुब्भ्यः
trikakubbhyaḥ
|
Ablative |
त्रिककुभः
trikakubhaḥ
|
त्रिककुब्भ्याम्
trikakubbhyām
|
त्रिककुब्भ्यः
trikakubbhyaḥ
|
Genitive |
त्रिककुभः
trikakubhaḥ
|
त्रिककुभोः
trikakubhoḥ
|
त्रिककुभाम्
trikakubhām
|
Locative |
त्रिककुभि
trikakubhi
|
त्रिककुभोः
trikakubhoḥ
|
त्रिककुप्सु
trikakupsu
|