| Singular | Dual | Plural |
Nominativo |
त्रिककुप्
trikakup
|
त्रिककुभौ
trikakubhau
|
त्रिककुभः
trikakubhaḥ
|
Vocativo |
त्रिककुप्
trikakup
|
त्रिककुभौ
trikakubhau
|
त्रिककुभः
trikakubhaḥ
|
Acusativo |
त्रिककुभम्
trikakubham
|
त्रिककुभौ
trikakubhau
|
त्रिककुभः
trikakubhaḥ
|
Instrumental |
त्रिककुभा
trikakubhā
|
त्रिककुब्भ्याम्
trikakubbhyām
|
त्रिककुब्भिः
trikakubbhiḥ
|
Dativo |
त्रिककुभे
trikakubhe
|
त्रिककुब्भ्याम्
trikakubbhyām
|
त्रिककुब्भ्यः
trikakubbhyaḥ
|
Ablativo |
त्रिककुभः
trikakubhaḥ
|
त्रिककुब्भ्याम्
trikakubbhyām
|
त्रिककुब्भ्यः
trikakubbhyaḥ
|
Genitivo |
त्रिककुभः
trikakubhaḥ
|
त्रिककुभोः
trikakubhoḥ
|
त्रिककुभाम्
trikakubhām
|
Locativo |
त्रिककुभि
trikakubhi
|
त्रिककुभोः
trikakubhoḥ
|
त्रिककुप्सु
trikakupsu
|