Sanskrit tools

Sanskrit declension


Declension of त्रिकालज्ञा trikālajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकालज्ञा trikālajñā
त्रिकालज्ञे trikālajñe
त्रिकालज्ञाः trikālajñāḥ
Vocative त्रिकालज्ञे trikālajñe
त्रिकालज्ञे trikālajñe
त्रिकालज्ञाः trikālajñāḥ
Accusative त्रिकालज्ञाम् trikālajñām
त्रिकालज्ञे trikālajñe
त्रिकालज्ञाः trikālajñāḥ
Instrumental त्रिकालज्ञया trikālajñayā
त्रिकालज्ञाभ्याम् trikālajñābhyām
त्रिकालज्ञाभिः trikālajñābhiḥ
Dative त्रिकालज्ञायै trikālajñāyai
त्रिकालज्ञाभ्याम् trikālajñābhyām
त्रिकालज्ञाभ्यः trikālajñābhyaḥ
Ablative त्रिकालज्ञायाः trikālajñāyāḥ
त्रिकालज्ञाभ्याम् trikālajñābhyām
त्रिकालज्ञाभ्यः trikālajñābhyaḥ
Genitive त्रिकालज्ञायाः trikālajñāyāḥ
त्रिकालज्ञयोः trikālajñayoḥ
त्रिकालज्ञानाम् trikālajñānām
Locative त्रिकालज्ञायाम् trikālajñāyām
त्रिकालज्ञयोः trikālajñayoḥ
त्रिकालज्ञासु trikālajñāsu