| Singular | Dual | Plural |
Nominativo |
त्रिकालज्ञा
trikālajñā
|
त्रिकालज्ञे
trikālajñe
|
त्रिकालज्ञाः
trikālajñāḥ
|
Vocativo |
त्रिकालज्ञे
trikālajñe
|
त्रिकालज्ञे
trikālajñe
|
त्रिकालज्ञाः
trikālajñāḥ
|
Acusativo |
त्रिकालज्ञाम्
trikālajñām
|
त्रिकालज्ञे
trikālajñe
|
त्रिकालज्ञाः
trikālajñāḥ
|
Instrumental |
त्रिकालज्ञया
trikālajñayā
|
त्रिकालज्ञाभ्याम्
trikālajñābhyām
|
त्रिकालज्ञाभिः
trikālajñābhiḥ
|
Dativo |
त्रिकालज्ञायै
trikālajñāyai
|
त्रिकालज्ञाभ्याम्
trikālajñābhyām
|
त्रिकालज्ञाभ्यः
trikālajñābhyaḥ
|
Ablativo |
त्रिकालज्ञायाः
trikālajñāyāḥ
|
त्रिकालज्ञाभ्याम्
trikālajñābhyām
|
त्रिकालज्ञाभ्यः
trikālajñābhyaḥ
|
Genitivo |
त्रिकालज्ञायाः
trikālajñāyāḥ
|
त्रिकालज्ञयोः
trikālajñayoḥ
|
त्रिकालज्ञानाम्
trikālajñānām
|
Locativo |
त्रिकालज्ञायाम्
trikālajñāyām
|
त्रिकालज्ञयोः
trikālajñayoḥ
|
त्रिकालज्ञासु
trikālajñāsu
|