Sanskrit tools

Sanskrit declension


Declension of त्रिकालनाथ trikālanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकालनाथः trikālanāthaḥ
त्रिकालनाथौ trikālanāthau
त्रिकालनाथाः trikālanāthāḥ
Vocative त्रिकालनाथ trikālanātha
त्रिकालनाथौ trikālanāthau
त्रिकालनाथाः trikālanāthāḥ
Accusative त्रिकालनाथम् trikālanātham
त्रिकालनाथौ trikālanāthau
त्रिकालनाथान् trikālanāthān
Instrumental त्रिकालनाथेन trikālanāthena
त्रिकालनाथाभ्याम् trikālanāthābhyām
त्रिकालनाथैः trikālanāthaiḥ
Dative त्रिकालनाथाय trikālanāthāya
त्रिकालनाथाभ्याम् trikālanāthābhyām
त्रिकालनाथेभ्यः trikālanāthebhyaḥ
Ablative त्रिकालनाथात् trikālanāthāt
त्रिकालनाथाभ्याम् trikālanāthābhyām
त्रिकालनाथेभ्यः trikālanāthebhyaḥ
Genitive त्रिकालनाथस्य trikālanāthasya
त्रिकालनाथयोः trikālanāthayoḥ
त्रिकालनाथानाम् trikālanāthānām
Locative त्रिकालनाथे trikālanāthe
त्रिकालनाथयोः trikālanāthayoḥ
त्रिकालनाथेषु trikālanātheṣu