| Singular | Dual | Plural |
Nominativo |
त्रिकालनाथः
trikālanāthaḥ
|
त्रिकालनाथौ
trikālanāthau
|
त्रिकालनाथाः
trikālanāthāḥ
|
Vocativo |
त्रिकालनाथ
trikālanātha
|
त्रिकालनाथौ
trikālanāthau
|
त्रिकालनाथाः
trikālanāthāḥ
|
Acusativo |
त्रिकालनाथम्
trikālanātham
|
त्रिकालनाथौ
trikālanāthau
|
त्रिकालनाथान्
trikālanāthān
|
Instrumental |
त्रिकालनाथेन
trikālanāthena
|
त्रिकालनाथाभ्याम्
trikālanāthābhyām
|
त्रिकालनाथैः
trikālanāthaiḥ
|
Dativo |
त्रिकालनाथाय
trikālanāthāya
|
त्रिकालनाथाभ्याम्
trikālanāthābhyām
|
त्रिकालनाथेभ्यः
trikālanāthebhyaḥ
|
Ablativo |
त्रिकालनाथात्
trikālanāthāt
|
त्रिकालनाथाभ्याम्
trikālanāthābhyām
|
त्रिकालनाथेभ्यः
trikālanāthebhyaḥ
|
Genitivo |
त्रिकालनाथस्य
trikālanāthasya
|
त्रिकालनाथयोः
trikālanāthayoḥ
|
त्रिकालनाथानाम्
trikālanāthānām
|
Locativo |
त्रिकालनाथे
trikālanāthe
|
त्रिकालनाथयोः
trikālanāthayoḥ
|
त्रिकालनाथेषु
trikālanātheṣu
|