| Singular | Dual | Plural |
Nominative |
त्रिगुणाकर्णा
triguṇākarṇā
|
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णाः
triguṇākarṇāḥ
|
Vocative |
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णाः
triguṇākarṇāḥ
|
Accusative |
त्रिगुणाकर्णाम्
triguṇākarṇām
|
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णाः
triguṇākarṇāḥ
|
Instrumental |
त्रिगुणाकर्णया
triguṇākarṇayā
|
त्रिगुणाकर्णाभ्याम्
triguṇākarṇābhyām
|
त्रिगुणाकर्णाभिः
triguṇākarṇābhiḥ
|
Dative |
त्रिगुणाकर्णायै
triguṇākarṇāyai
|
त्रिगुणाकर्णाभ्याम्
triguṇākarṇābhyām
|
त्रिगुणाकर्णाभ्यः
triguṇākarṇābhyaḥ
|
Ablative |
त्रिगुणाकर्णायाः
triguṇākarṇāyāḥ
|
त्रिगुणाकर्णाभ्याम्
triguṇākarṇābhyām
|
त्रिगुणाकर्णाभ्यः
triguṇākarṇābhyaḥ
|
Genitive |
त्रिगुणाकर्णायाः
triguṇākarṇāyāḥ
|
त्रिगुणाकर्णयोः
triguṇākarṇayoḥ
|
त्रिगुणाकर्णानाम्
triguṇākarṇānām
|
Locative |
त्रिगुणाकर्णायाम्
triguṇākarṇāyām
|
त्रिगुणाकर्णयोः
triguṇākarṇayoḥ
|
त्रिगुणाकर्णासु
triguṇākarṇāsu
|