Sanskrit tools

Sanskrit declension


Declension of त्रिगुणाकर्णा triguṇākarṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणाकर्णा triguṇākarṇā
त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णाः triguṇākarṇāḥ
Vocative त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णाः triguṇākarṇāḥ
Accusative त्रिगुणाकर्णाम् triguṇākarṇām
त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णाः triguṇākarṇāḥ
Instrumental त्रिगुणाकर्णया triguṇākarṇayā
त्रिगुणाकर्णाभ्याम् triguṇākarṇābhyām
त्रिगुणाकर्णाभिः triguṇākarṇābhiḥ
Dative त्रिगुणाकर्णायै triguṇākarṇāyai
त्रिगुणाकर्णाभ्याम् triguṇākarṇābhyām
त्रिगुणाकर्णाभ्यः triguṇākarṇābhyaḥ
Ablative त्रिगुणाकर्णायाः triguṇākarṇāyāḥ
त्रिगुणाकर्णाभ्याम् triguṇākarṇābhyām
त्रिगुणाकर्णाभ्यः triguṇākarṇābhyaḥ
Genitive त्रिगुणाकर्णायाः triguṇākarṇāyāḥ
त्रिगुणाकर्णयोः triguṇākarṇayoḥ
त्रिगुणाकर्णानाम् triguṇākarṇānām
Locative त्रिगुणाकर्णायाम् triguṇākarṇāyām
त्रिगुणाकर्णयोः triguṇākarṇayoḥ
त्रिगुणाकर्णासु triguṇākarṇāsu