| Singular | Dual | Plural |
Nominativo |
त्रिगुणाकर्णा
triguṇākarṇā
|
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णाः
triguṇākarṇāḥ
|
Vocativo |
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णाः
triguṇākarṇāḥ
|
Acusativo |
त्रिगुणाकर्णाम्
triguṇākarṇām
|
त्रिगुणाकर्णे
triguṇākarṇe
|
त्रिगुणाकर्णाः
triguṇākarṇāḥ
|
Instrumental |
त्रिगुणाकर्णया
triguṇākarṇayā
|
त्रिगुणाकर्णाभ्याम्
triguṇākarṇābhyām
|
त्रिगुणाकर्णाभिः
triguṇākarṇābhiḥ
|
Dativo |
त्रिगुणाकर्णायै
triguṇākarṇāyai
|
त्रिगुणाकर्णाभ्याम्
triguṇākarṇābhyām
|
त्रिगुणाकर्णाभ्यः
triguṇākarṇābhyaḥ
|
Ablativo |
त्रिगुणाकर्णायाः
triguṇākarṇāyāḥ
|
त्रिगुणाकर्णाभ्याम्
triguṇākarṇābhyām
|
त्रिगुणाकर्णाभ्यः
triguṇākarṇābhyaḥ
|
Genitivo |
त्रिगुणाकर्णायाः
triguṇākarṇāyāḥ
|
त्रिगुणाकर्णयोः
triguṇākarṇayoḥ
|
त्रिगुणाकर्णानाम्
triguṇākarṇānām
|
Locativo |
त्रिगुणाकर्णायाम्
triguṇākarṇāyām
|
त्रिगुणाकर्णयोः
triguṇākarṇayoḥ
|
त्रिगुणाकर्णासु
triguṇākarṇāsu
|