Sanskrit tools

Sanskrit declension


Declension of त्रिगुणाख्या triguṇākhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणाख्या triguṇākhyā
त्रिगुणाख्ये triguṇākhye
त्रिगुणाख्याः triguṇākhyāḥ
Vocative त्रिगुणाख्ये triguṇākhye
त्रिगुणाख्ये triguṇākhye
त्रिगुणाख्याः triguṇākhyāḥ
Accusative त्रिगुणाख्याम् triguṇākhyām
त्रिगुणाख्ये triguṇākhye
त्रिगुणाख्याः triguṇākhyāḥ
Instrumental त्रिगुणाख्यया triguṇākhyayā
त्रिगुणाख्याभ्याम् triguṇākhyābhyām
त्रिगुणाख्याभिः triguṇākhyābhiḥ
Dative त्रिगुणाख्यायै triguṇākhyāyai
त्रिगुणाख्याभ्याम् triguṇākhyābhyām
त्रिगुणाख्याभ्यः triguṇākhyābhyaḥ
Ablative त्रिगुणाख्यायाः triguṇākhyāyāḥ
त्रिगुणाख्याभ्याम् triguṇākhyābhyām
त्रिगुणाख्याभ्यः triguṇākhyābhyaḥ
Genitive त्रिगुणाख्यायाः triguṇākhyāyāḥ
त्रिगुणाख्ययोः triguṇākhyayoḥ
त्रिगुणाख्यानाम् triguṇākhyānām
Locative त्रिगुणाख्यायाम् triguṇākhyāyām
त्रिगुणाख्ययोः triguṇākhyayoḥ
त्रिगुणाख्यासु triguṇākhyāsu