| Singular | Dual | Plural |
Nominativo |
त्रिगुणाख्या
triguṇākhyā
|
त्रिगुणाख्ये
triguṇākhye
|
त्रिगुणाख्याः
triguṇākhyāḥ
|
Vocativo |
त्रिगुणाख्ये
triguṇākhye
|
त्रिगुणाख्ये
triguṇākhye
|
त्रिगुणाख्याः
triguṇākhyāḥ
|
Acusativo |
त्रिगुणाख्याम्
triguṇākhyām
|
त्रिगुणाख्ये
triguṇākhye
|
त्रिगुणाख्याः
triguṇākhyāḥ
|
Instrumental |
त्रिगुणाख्यया
triguṇākhyayā
|
त्रिगुणाख्याभ्याम्
triguṇākhyābhyām
|
त्रिगुणाख्याभिः
triguṇākhyābhiḥ
|
Dativo |
त्रिगुणाख्यायै
triguṇākhyāyai
|
त्रिगुणाख्याभ्याम्
triguṇākhyābhyām
|
त्रिगुणाख्याभ्यः
triguṇākhyābhyaḥ
|
Ablativo |
त्रिगुणाख्यायाः
triguṇākhyāyāḥ
|
त्रिगुणाख्याभ्याम्
triguṇākhyābhyām
|
त्रिगुणाख्याभ्यः
triguṇākhyābhyaḥ
|
Genitivo |
त्रिगुणाख्यायाः
triguṇākhyāyāḥ
|
त्रिगुणाख्ययोः
triguṇākhyayoḥ
|
त्रिगुणाख्यानाम्
triguṇākhyānām
|
Locativo |
त्रिगुणाख्यायाम्
triguṇākhyāyām
|
त्रिगुणाख्ययोः
triguṇākhyayoḥ
|
त्रिगुणाख्यासु
triguṇākhyāsu
|