Sanskrit tools

Sanskrit declension


Declension of त्रिग्राहिन् trigrāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative त्रिग्राहि trigrāhi
त्रिग्राहिणी trigrāhiṇī
त्रिग्राहीणि trigrāhīṇi
Vocative त्रिग्राहि trigrāhi
त्रिग्राहिन् trigrāhin
त्रिग्राहिणी trigrāhiṇī
त्रिग्राहीणि trigrāhīṇi
Accusative त्रिग्राहि trigrāhi
त्रिग्राहिणी trigrāhiṇī
त्रिग्राहीणि trigrāhīṇi
Instrumental त्रिग्राहिणा trigrāhiṇā
त्रिग्राहिभ्याम् trigrāhibhyām
त्रिग्राहिभिः trigrāhibhiḥ
Dative त्रिग्राहिणे trigrāhiṇe
त्रिग्राहिभ्याम् trigrāhibhyām
त्रिग्राहिभ्यः trigrāhibhyaḥ
Ablative त्रिग्राहिणः trigrāhiṇaḥ
त्रिग्राहिभ्याम् trigrāhibhyām
त्रिग्राहिभ्यः trigrāhibhyaḥ
Genitive त्रिग्राहिणः trigrāhiṇaḥ
त्रिग्राहिणोः trigrāhiṇoḥ
त्रिग्राहिणम् trigrāhiṇam
Locative त्रिग्राहिणि trigrāhiṇi
त्रिग्राहिणोः trigrāhiṇoḥ
त्रिग्राहिषु trigrāhiṣu