Singular | Dual | Plural | |
Nominativo |
त्रिग्राहि
trigrāhi |
त्रिग्राहिणी
trigrāhiṇī |
त्रिग्राहीणि
trigrāhīṇi |
Vocativo |
त्रिग्राहि
trigrāhi त्रिग्राहिन् trigrāhin |
त्रिग्राहिणी
trigrāhiṇī |
त्रिग्राहीणि
trigrāhīṇi |
Acusativo |
त्रिग्राहि
trigrāhi |
त्रिग्राहिणी
trigrāhiṇī |
त्रिग्राहीणि
trigrāhīṇi |
Instrumental |
त्रिग्राहिणा
trigrāhiṇā |
त्रिग्राहिभ्याम्
trigrāhibhyām |
त्रिग्राहिभिः
trigrāhibhiḥ |
Dativo |
त्रिग्राहिणे
trigrāhiṇe |
त्रिग्राहिभ्याम्
trigrāhibhyām |
त्रिग्राहिभ्यः
trigrāhibhyaḥ |
Ablativo |
त्रिग्राहिणः
trigrāhiṇaḥ |
त्रिग्राहिभ्याम्
trigrāhibhyām |
त्रिग्राहिभ्यः
trigrāhibhyaḥ |
Genitivo |
त्रिग्राहिणः
trigrāhiṇaḥ |
त्रिग्राहिणोः
trigrāhiṇoḥ |
त्रिग्राहिणम्
trigrāhiṇam |
Locativo |
त्रिग्राहिणि
trigrāhiṇi |
त्रिग्राहिणोः
trigrāhiṇoḥ |
त्रिग्राहिषु
trigrāhiṣu |