Sanskrit tools

Sanskrit declension


Declension of त्रिघन trighana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिघनः trighanaḥ
त्रिघनौ trighanau
त्रिघनाः trighanāḥ
Vocative त्रिघन trighana
त्रिघनौ trighanau
त्रिघनाः trighanāḥ
Accusative त्रिघनम् trighanam
त्रिघनौ trighanau
त्रिघनान् trighanān
Instrumental त्रिघनेन trighanena
त्रिघनाभ्याम् trighanābhyām
त्रिघनैः trighanaiḥ
Dative त्रिघनाय trighanāya
त्रिघनाभ्याम् trighanābhyām
त्रिघनेभ्यः trighanebhyaḥ
Ablative त्रिघनात् trighanāt
त्रिघनाभ्याम् trighanābhyām
त्रिघनेभ्यः trighanebhyaḥ
Genitive त्रिघनस्य trighanasya
त्रिघनयोः trighanayoḥ
त्रिघनानाम् trighanānām
Locative त्रिघने trighane
त्रिघनयोः trighanayoḥ
त्रिघनेषु trighaneṣu