Singular | Dual | Plural | |
Nominativo |
त्रिघनः
trighanaḥ |
त्रिघनौ
trighanau |
त्रिघनाः
trighanāḥ |
Vocativo |
त्रिघन
trighana |
त्रिघनौ
trighanau |
त्रिघनाः
trighanāḥ |
Acusativo |
त्रिघनम्
trighanam |
त्रिघनौ
trighanau |
त्रिघनान्
trighanān |
Instrumental |
त्रिघनेन
trighanena |
त्रिघनाभ्याम्
trighanābhyām |
त्रिघनैः
trighanaiḥ |
Dativo |
त्रिघनाय
trighanāya |
त्रिघनाभ्याम्
trighanābhyām |
त्रिघनेभ्यः
trighanebhyaḥ |
Ablativo |
त्रिघनात्
trighanāt |
त्रिघनाभ्याम्
trighanābhyām |
त्रिघनेभ्यः
trighanebhyaḥ |
Genitivo |
त्रिघनस्य
trighanasya |
त्रिघनयोः
trighanayoḥ |
त्रिघनानाम्
trighanānām |
Locativo |
त्रिघने
trighane |
त्रिघनयोः
trighanayoḥ |
त्रिघनेषु
trighaneṣu |