Sanskrit tools

Sanskrit declension


Declension of त्रिणवात्मक triṇavātmaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिणवात्मकम् triṇavātmakam
त्रिणवात्मके triṇavātmake
त्रिणवात्मकानि triṇavātmakāni
Vocative त्रिणवात्मक triṇavātmaka
त्रिणवात्मके triṇavātmake
त्रिणवात्मकानि triṇavātmakāni
Accusative त्रिणवात्मकम् triṇavātmakam
त्रिणवात्मके triṇavātmake
त्रिणवात्मकानि triṇavātmakāni
Instrumental त्रिणवात्मकेन triṇavātmakena
त्रिणवात्मकाभ्याम् triṇavātmakābhyām
त्रिणवात्मकैः triṇavātmakaiḥ
Dative त्रिणवात्मकाय triṇavātmakāya
त्रिणवात्मकाभ्याम् triṇavātmakābhyām
त्रिणवात्मकेभ्यः triṇavātmakebhyaḥ
Ablative त्रिणवात्मकात् triṇavātmakāt
त्रिणवात्मकाभ्याम् triṇavātmakābhyām
त्रिणवात्मकेभ्यः triṇavātmakebhyaḥ
Genitive त्रिणवात्मकस्य triṇavātmakasya
त्रिणवात्मकयोः triṇavātmakayoḥ
त्रिणवात्मकानाम् triṇavātmakānām
Locative त्रिणवात्मके triṇavātmake
त्रिणवात्मकयोः triṇavātmakayoḥ
त्रिणवात्मकेषु triṇavātmakeṣu