| Singular | Dual | Plural |
Nominativo |
त्रिणवात्मकम्
triṇavātmakam
|
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकानि
triṇavātmakāni
|
Vocativo |
त्रिणवात्मक
triṇavātmaka
|
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकानि
triṇavātmakāni
|
Acusativo |
त्रिणवात्मकम्
triṇavātmakam
|
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकानि
triṇavātmakāni
|
Instrumental |
त्रिणवात्मकेन
triṇavātmakena
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकैः
triṇavātmakaiḥ
|
Dativo |
त्रिणवात्मकाय
triṇavātmakāya
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकेभ्यः
triṇavātmakebhyaḥ
|
Ablativo |
त्रिणवात्मकात्
triṇavātmakāt
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकेभ्यः
triṇavātmakebhyaḥ
|
Genitivo |
त्रिणवात्मकस्य
triṇavātmakasya
|
त्रिणवात्मकयोः
triṇavātmakayoḥ
|
त्रिणवात्मकानाम्
triṇavātmakānām
|
Locativo |
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकयोः
triṇavātmakayoḥ
|
त्रिणवात्मकेषु
triṇavātmakeṣu
|