Sanskrit tools

Sanskrit declension


Declension of त्रितक्षी tritakṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रितक्षी tritakṣī
त्रितक्ष्यौ tritakṣyau
त्रितक्ष्यः tritakṣyaḥ
Vocative त्रितक्षि tritakṣi
त्रितक्ष्यौ tritakṣyau
त्रितक्ष्यः tritakṣyaḥ
Accusative त्रितक्षीम् tritakṣīm
त्रितक्ष्यौ tritakṣyau
त्रितक्षीः tritakṣīḥ
Instrumental त्रितक्ष्या tritakṣyā
त्रितक्षीभ्याम् tritakṣībhyām
त्रितक्षीभिः tritakṣībhiḥ
Dative त्रितक्ष्यै tritakṣyai
त्रितक्षीभ्याम् tritakṣībhyām
त्रितक्षीभ्यः tritakṣībhyaḥ
Ablative त्रितक्ष्याः tritakṣyāḥ
त्रितक्षीभ्याम् tritakṣībhyām
त्रितक्षीभ्यः tritakṣībhyaḥ
Genitive त्रितक्ष्याः tritakṣyāḥ
त्रितक्ष्योः tritakṣyoḥ
त्रितक्षीणाम् tritakṣīṇām
Locative त्रितक्ष्याम् tritakṣyām
त्रितक्ष्योः tritakṣyoḥ
त्रितक्षीषु tritakṣīṣu