Sanskrit tools

Sanskrit declension


Declension of त्रिदती tridatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिदती tridatī
त्रिदत्यौ tridatyau
त्रिदत्यः tridatyaḥ
Vocative त्रिदति tridati
त्रिदत्यौ tridatyau
त्रिदत्यः tridatyaḥ
Accusative त्रिदतीम् tridatīm
त्रिदत्यौ tridatyau
त्रिदतीः tridatīḥ
Instrumental त्रिदत्या tridatyā
त्रिदतीभ्याम् tridatībhyām
त्रिदतीभिः tridatībhiḥ
Dative त्रिदत्यै tridatyai
त्रिदतीभ्याम् tridatībhyām
त्रिदतीभ्यः tridatībhyaḥ
Ablative त्रिदत्याः tridatyāḥ
त्रिदतीभ्याम् tridatībhyām
त्रिदतीभ्यः tridatībhyaḥ
Genitive त्रिदत्याः tridatyāḥ
त्रिदत्योः tridatyoḥ
त्रिदतीनाम् tridatīnām
Locative त्रिदत्याम् tridatyām
त्रिदत्योः tridatyoḥ
त्रिदतीषु tridatīṣu