Sanskrit tools

Sanskrit declension


Declension of त्रिदशीभूता tridaśībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदशीभूता tridaśībhūtā
त्रिदशीभूते tridaśībhūte
त्रिदशीभूताः tridaśībhūtāḥ
Vocative त्रिदशीभूते tridaśībhūte
त्रिदशीभूते tridaśībhūte
त्रिदशीभूताः tridaśībhūtāḥ
Accusative त्रिदशीभूताम् tridaśībhūtām
त्रिदशीभूते tridaśībhūte
त्रिदशीभूताः tridaśībhūtāḥ
Instrumental त्रिदशीभूतया tridaśībhūtayā
त्रिदशीभूताभ्याम् tridaśībhūtābhyām
त्रिदशीभूताभिः tridaśībhūtābhiḥ
Dative त्रिदशीभूतायै tridaśībhūtāyai
त्रिदशीभूताभ्याम् tridaśībhūtābhyām
त्रिदशीभूताभ्यः tridaśībhūtābhyaḥ
Ablative त्रिदशीभूतायाः tridaśībhūtāyāḥ
त्रिदशीभूताभ्याम् tridaśībhūtābhyām
त्रिदशीभूताभ्यः tridaśībhūtābhyaḥ
Genitive त्रिदशीभूतायाः tridaśībhūtāyāḥ
त्रिदशीभूतयोः tridaśībhūtayoḥ
त्रिदशीभूतानाम् tridaśībhūtānām
Locative त्रिदशीभूतायाम् tridaśībhūtāyām
त्रिदशीभूतयोः tridaśībhūtayoḥ
त्रिदशीभूतासु tridaśībhūtāsu