| Singular | Dual | Plural |
Nominative |
त्रिदशीभूता
tridaśībhūtā
|
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Vocative |
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Accusative |
त्रिदशीभूताम्
tridaśībhūtām
|
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Instrumental |
त्रिदशीभूतया
tridaśībhūtayā
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूताभिः
tridaśībhūtābhiḥ
|
Dative |
त्रिदशीभूतायै
tridaśībhūtāyai
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूताभ्यः
tridaśībhūtābhyaḥ
|
Ablative |
त्रिदशीभूतायाः
tridaśībhūtāyāḥ
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूताभ्यः
tridaśībhūtābhyaḥ
|
Genitive |
त्रिदशीभूतायाः
tridaśībhūtāyāḥ
|
त्रिदशीभूतयोः
tridaśībhūtayoḥ
|
त्रिदशीभूतानाम्
tridaśībhūtānām
|
Locative |
त्रिदशीभूतायाम्
tridaśībhūtāyām
|
त्रिदशीभूतयोः
tridaśībhūtayoḥ
|
त्रिदशीभूतासु
tridaśībhūtāsu
|