| Singular | Dual | Plural |
Nominativo |
त्रिदशीभूता
tridaśībhūtā
|
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Vocativo |
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Acusativo |
त्रिदशीभूताम्
tridaśībhūtām
|
त्रिदशीभूते
tridaśībhūte
|
त्रिदशीभूताः
tridaśībhūtāḥ
|
Instrumental |
त्रिदशीभूतया
tridaśībhūtayā
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूताभिः
tridaśībhūtābhiḥ
|
Dativo |
त्रिदशीभूतायै
tridaśībhūtāyai
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूताभ्यः
tridaśībhūtābhyaḥ
|
Ablativo |
त्रिदशीभूतायाः
tridaśībhūtāyāḥ
|
त्रिदशीभूताभ्याम्
tridaśībhūtābhyām
|
त्रिदशीभूताभ्यः
tridaśībhūtābhyaḥ
|
Genitivo |
त्रिदशीभूतायाः
tridaśībhūtāyāḥ
|
त्रिदशीभूतयोः
tridaśībhūtayoḥ
|
त्रिदशीभूतानाम्
tridaśībhūtānām
|
Locativo |
त्रिदशीभूतायाम्
tridaśībhūtāyām
|
त्रिदशीभूतयोः
tridaśībhūtayoḥ
|
त्रिदशीभूतासु
tridaśībhūtāsu
|