| Singular | Dual | Plural |
Nominative |
त्रिदिवाधीशः
tridivādhīśaḥ
|
त्रिदिवाधीशौ
tridivādhīśau
|
त्रिदिवाधीशाः
tridivādhīśāḥ
|
Vocative |
त्रिदिवाधीश
tridivādhīśa
|
त्रिदिवाधीशौ
tridivādhīśau
|
त्रिदिवाधीशाः
tridivādhīśāḥ
|
Accusative |
त्रिदिवाधीशम्
tridivādhīśam
|
त्रिदिवाधीशौ
tridivādhīśau
|
त्रिदिवाधीशान्
tridivādhīśān
|
Instrumental |
त्रिदिवाधीशेन
tridivādhīśena
|
त्रिदिवाधीशाभ्याम्
tridivādhīśābhyām
|
त्रिदिवाधीशैः
tridivādhīśaiḥ
|
Dative |
त्रिदिवाधीशाय
tridivādhīśāya
|
त्रिदिवाधीशाभ्याम्
tridivādhīśābhyām
|
त्रिदिवाधीशेभ्यः
tridivādhīśebhyaḥ
|
Ablative |
त्रिदिवाधीशात्
tridivādhīśāt
|
त्रिदिवाधीशाभ्याम्
tridivādhīśābhyām
|
त्रिदिवाधीशेभ्यः
tridivādhīśebhyaḥ
|
Genitive |
त्रिदिवाधीशस्य
tridivādhīśasya
|
त्रिदिवाधीशयोः
tridivādhīśayoḥ
|
त्रिदिवाधीशानाम्
tridivādhīśānām
|
Locative |
त्रिदिवाधीशे
tridivādhīśe
|
त्रिदिवाधीशयोः
tridivādhīśayoḥ
|
त्रिदिवाधीशेषु
tridivādhīśeṣu
|