| Singular | Dual | Plural |
Nominativo |
त्रिदिवाधीशः
tridivādhīśaḥ
|
त्रिदिवाधीशौ
tridivādhīśau
|
त्रिदिवाधीशाः
tridivādhīśāḥ
|
Vocativo |
त्रिदिवाधीश
tridivādhīśa
|
त्रिदिवाधीशौ
tridivādhīśau
|
त्रिदिवाधीशाः
tridivādhīśāḥ
|
Acusativo |
त्रिदिवाधीशम्
tridivādhīśam
|
त्रिदिवाधीशौ
tridivādhīśau
|
त्रिदिवाधीशान्
tridivādhīśān
|
Instrumental |
त्रिदिवाधीशेन
tridivādhīśena
|
त्रिदिवाधीशाभ्याम्
tridivādhīśābhyām
|
त्रिदिवाधीशैः
tridivādhīśaiḥ
|
Dativo |
त्रिदिवाधीशाय
tridivādhīśāya
|
त्रिदिवाधीशाभ्याम्
tridivādhīśābhyām
|
त्रिदिवाधीशेभ्यः
tridivādhīśebhyaḥ
|
Ablativo |
त्रिदिवाधीशात्
tridivādhīśāt
|
त्रिदिवाधीशाभ्याम्
tridivādhīśābhyām
|
त्रिदिवाधीशेभ्यः
tridivādhīśebhyaḥ
|
Genitivo |
त्रिदिवाधीशस्य
tridivādhīśasya
|
त्रिदिवाधीशयोः
tridivādhīśayoḥ
|
त्रिदिवाधीशानाम्
tridivādhīśānām
|
Locativo |
त्रिदिवाधीशे
tridivādhīśe
|
त्रिदिवाधीशयोः
tridivādhīśayoḥ
|
त्रिदिवाधीशेषु
tridivādhīśeṣu
|