Sanskrit tools

Sanskrit declension


Declension of त्रिदिवेश्वर tridiveśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदिवेश्वरः tridiveśvaraḥ
त्रिदिवेश्वरौ tridiveśvarau
त्रिदिवेश्वराः tridiveśvarāḥ
Vocative त्रिदिवेश्वर tridiveśvara
त्रिदिवेश्वरौ tridiveśvarau
त्रिदिवेश्वराः tridiveśvarāḥ
Accusative त्रिदिवेश्वरम् tridiveśvaram
त्रिदिवेश्वरौ tridiveśvarau
त्रिदिवेश्वरान् tridiveśvarān
Instrumental त्रिदिवेश्वरेण tridiveśvareṇa
त्रिदिवेश्वराभ्याम् tridiveśvarābhyām
त्रिदिवेश्वरैः tridiveśvaraiḥ
Dative त्रिदिवेश्वराय tridiveśvarāya
त्रिदिवेश्वराभ्याम् tridiveśvarābhyām
त्रिदिवेश्वरेभ्यः tridiveśvarebhyaḥ
Ablative त्रिदिवेश्वरात् tridiveśvarāt
त्रिदिवेश्वराभ्याम् tridiveśvarābhyām
त्रिदिवेश्वरेभ्यः tridiveśvarebhyaḥ
Genitive त्रिदिवेश्वरस्य tridiveśvarasya
त्रिदिवेश्वरयोः tridiveśvarayoḥ
त्रिदिवेश्वराणाम् tridiveśvarāṇām
Locative त्रिदिवेश्वरे tridiveśvare
त्रिदिवेश्वरयोः tridiveśvarayoḥ
त्रिदिवेश्वरेषु tridiveśvareṣu