Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्रिदिवेश्वर tridiveśvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo त्रिदिवेश्वरः tridiveśvaraḥ
त्रिदिवेश्वरौ tridiveśvarau
त्रिदिवेश्वराः tridiveśvarāḥ
Vocativo त्रिदिवेश्वर tridiveśvara
त्रिदिवेश्वरौ tridiveśvarau
त्रिदिवेश्वराः tridiveśvarāḥ
Acusativo त्रिदिवेश्वरम् tridiveśvaram
त्रिदिवेश्वरौ tridiveśvarau
त्रिदिवेश्वरान् tridiveśvarān
Instrumental त्रिदिवेश्वरेण tridiveśvareṇa
त्रिदिवेश्वराभ्याम् tridiveśvarābhyām
त्रिदिवेश्वरैः tridiveśvaraiḥ
Dativo त्रिदिवेश्वराय tridiveśvarāya
त्रिदिवेश्वराभ्याम् tridiveśvarābhyām
त्रिदिवेश्वरेभ्यः tridiveśvarebhyaḥ
Ablativo त्रिदिवेश्वरात् tridiveśvarāt
त्रिदिवेश्वराभ्याम् tridiveśvarābhyām
त्रिदिवेश्वरेभ्यः tridiveśvarebhyaḥ
Genitivo त्रिदिवेश्वरस्य tridiveśvarasya
त्रिदिवेश्वरयोः tridiveśvarayoḥ
त्रिदिवेश्वराणाम् tridiveśvarāṇām
Locativo त्रिदिवेश्वरे tridiveśvare
त्रिदिवेश्वरयोः tridiveśvarayoḥ
त्रिदिवेश्वरेषु tridiveśvareṣu