Sanskrit tools

Sanskrit declension


Declension of त्रिदोषशमना tridoṣaśamanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदोषशमना tridoṣaśamanā
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनाः tridoṣaśamanāḥ
Vocative त्रिदोषशमने tridoṣaśamane
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनाः tridoṣaśamanāḥ
Accusative त्रिदोषशमनाम् tridoṣaśamanām
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनाः tridoṣaśamanāḥ
Instrumental त्रिदोषशमनया tridoṣaśamanayā
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनाभिः tridoṣaśamanābhiḥ
Dative त्रिदोषशमनायै tridoṣaśamanāyai
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनाभ्यः tridoṣaśamanābhyaḥ
Ablative त्रिदोषशमनायाः tridoṣaśamanāyāḥ
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनाभ्यः tridoṣaśamanābhyaḥ
Genitive त्रिदोषशमनायाः tridoṣaśamanāyāḥ
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनानाम् tridoṣaśamanānām
Locative त्रिदोषशमनायाम् tridoṣaśamanāyām
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनासु tridoṣaśamanāsu