Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्रिदोषशमना tridoṣaśamanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo त्रिदोषशमना tridoṣaśamanā
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनाः tridoṣaśamanāḥ
Vocativo त्रिदोषशमने tridoṣaśamane
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनाः tridoṣaśamanāḥ
Acusativo त्रिदोषशमनाम् tridoṣaśamanām
त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनाः tridoṣaśamanāḥ
Instrumental त्रिदोषशमनया tridoṣaśamanayā
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनाभिः tridoṣaśamanābhiḥ
Dativo त्रिदोषशमनायै tridoṣaśamanāyai
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनाभ्यः tridoṣaśamanābhyaḥ
Ablativo त्रिदोषशमनायाः tridoṣaśamanāyāḥ
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनाभ्यः tridoṣaśamanābhyaḥ
Genitivo त्रिदोषशमनायाः tridoṣaśamanāyāḥ
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनानाम् tridoṣaśamanānām
Locativo त्रिदोषशमनायाम् tridoṣaśamanāyām
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनासु tridoṣaśamanāsu